The Sanskrit Reader Companion

Show Summary of Solutions

Input: imāḥ kāśipateḥ kanyā_mayā_nirjitya pārthivān vicitravīryasya kṛte vīryaśulkā_upārjitāḥ

Sentence: इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः
इमाः काशि पतेः कन्याः मया निर्जित्य पार्थिवान् विचित्र वीर्यस्य कृते वीर्यशुल्का उपार्जिताः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria